A Simple Key For sidh kunjika Unveiled
A Simple Key For sidh kunjika Unveiled
Blog Article
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
न सूक्तं नापि ध्यानम् च न न्यासो न च वार्चनम् ॥ २ ॥
देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः
देवी माहात्म्यं चामुंडेश्वरी मंगलम्
न तस्य जायते सिद्धिररण्ये रोदनं यथा।।
कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्।
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
There isn't any should recite Kavacham, Argala stotram, Kilakam or Rahasyakam Neither can it be necessary to recite Suktam, Dhyanam, Nyasam and in addition there's no need to worship (every one of the higher than are preliminary stotras that have to be recited in advance of reading of Devi Mahatmya). These traces point out that if the kunjika more info stotra is recited, there's no should recite the any others.
देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्
देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः
श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः